सुबन्तावली ?पल्लवाङ्कुर

Roma

पुमान्एकद्विबहु
प्रथमापल्लवाङ्कुरः पल्लवाङ्कुरौ पल्लवाङ्कुराः
सम्बोधनम्पल्लवाङ्कुर पल्लवाङ्कुरौ पल्लवाङ्कुराः
द्वितीयापल्लवाङ्कुरम् पल्लवाङ्कुरौ पल्लवाङ्कुरान्
तृतीयापल्लवाङ्कुरेण पल्लवाङ्कुराभ्याम् पल्लवाङ्कुरैः पल्लवाङ्कुरेभिः
चतुर्थीपल्लवाङ्कुराय पल्लवाङ्कुराभ्याम् पल्लवाङ्कुरेभ्यः
पञ्चमीपल्लवाङ्कुरात् पल्लवाङ्कुराभ्याम् पल्लवाङ्कुरेभ्यः
षष्ठीपल्लवाङ्कुरस्य पल्लवाङ्कुरयोः पल्लवाङ्कुराणाम्
सप्तमीपल्लवाङ्कुरे पल्लवाङ्कुरयोः पल्लवाङ्कुरेषु

समास पल्लवाङ्कुर

अव्यय ॰पल्लवाङ्कुरम् ॰पल्लवाङ्कुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria