Declension table of ?pallavāṅguli

Deva

FeminineSingularDualPlural
Nominativepallavāṅguliḥ pallavāṅgulī pallavāṅgulayaḥ
Vocativepallavāṅgule pallavāṅgulī pallavāṅgulayaḥ
Accusativepallavāṅgulim pallavāṅgulī pallavāṅgulīḥ
Instrumentalpallavāṅgulyā pallavāṅgulibhyām pallavāṅgulibhiḥ
Dativepallavāṅgulyai pallavāṅgulaye pallavāṅgulibhyām pallavāṅgulibhyaḥ
Ablativepallavāṅgulyāḥ pallavāṅguleḥ pallavāṅgulibhyām pallavāṅgulibhyaḥ
Genitivepallavāṅgulyāḥ pallavāṅguleḥ pallavāṅgulyoḥ pallavāṅgulīnām
Locativepallavāṅgulyām pallavāṅgulau pallavāṅgulyoḥ pallavāṅguliṣu

Compound pallavāṅguli -

Adverb -pallavāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria