सुबन्तावली ?पल्लवाङ्गुलि

Roma

स्त्रीएकद्विबहु
प्रथमापल्लवाङ्गुलिः पल्लवाङ्गुली पल्लवाङ्गुलयः
सम्बोधनम्पल्लवाङ्गुले पल्लवाङ्गुली पल्लवाङ्गुलयः
द्वितीयापल्लवाङ्गुलिम् पल्लवाङ्गुली पल्लवाङ्गुलीः
तृतीयापल्लवाङ्गुल्या पल्लवाङ्गुलिभ्याम् पल्लवाङ्गुलिभिः
चतुर्थीपल्लवाङ्गुल्यै पल्लवाङ्गुलये पल्लवाङ्गुलिभ्याम् पल्लवाङ्गुलिभ्यः
पञ्चमीपल्लवाङ्गुल्याः पल्लवाङ्गुलेः पल्लवाङ्गुलिभ्याम् पल्लवाङ्गुलिभ्यः
षष्ठीपल्लवाङ्गुल्याः पल्लवाङ्गुलेः पल्लवाङ्गुल्योः पल्लवाङ्गुलीनाम्
सप्तमीपल्लवाङ्गुल्याम् पल्लवाङ्गुलौ पल्लवाङ्गुल्योः पल्लवाङ्गुलिषु

समास पल्लवाङ्गुलि

अव्यय ॰पल्लवाङ्गुलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria