Declension table of ?palitambhaviṣṇu

Deva

MasculineSingularDualPlural
Nominativepalitambhaviṣṇuḥ palitambhaviṣṇū palitambhaviṣṇavaḥ
Vocativepalitambhaviṣṇo palitambhaviṣṇū palitambhaviṣṇavaḥ
Accusativepalitambhaviṣṇum palitambhaviṣṇū palitambhaviṣṇūn
Instrumentalpalitambhaviṣṇunā palitambhaviṣṇubhyām palitambhaviṣṇubhiḥ
Dativepalitambhaviṣṇave palitambhaviṣṇubhyām palitambhaviṣṇubhyaḥ
Ablativepalitambhaviṣṇoḥ palitambhaviṣṇubhyām palitambhaviṣṇubhyaḥ
Genitivepalitambhaviṣṇoḥ palitambhaviṣṇvoḥ palitambhaviṣṇūnām
Locativepalitambhaviṣṇau palitambhaviṣṇvoḥ palitambhaviṣṇuṣu

Compound palitambhaviṣṇu -

Adverb -palitambhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria