सुबन्तावली ?पलितम्भविष्णु

Roma

पुमान्एकद्विबहु
प्रथमापलितम्भविष्णुः पलितम्भविष्णू पलितम्भविष्णवः
सम्बोधनम्पलितम्भविष्णो पलितम्भविष्णू पलितम्भविष्णवः
द्वितीयापलितम्भविष्णुम् पलितम्भविष्णू पलितम्भविष्णून्
तृतीयापलितम्भविष्णुना पलितम्भविष्णुभ्याम् पलितम्भविष्णुभिः
चतुर्थीपलितम्भविष्णवे पलितम्भविष्णुभ्याम् पलितम्भविष्णुभ्यः
पञ्चमीपलितम्भविष्णोः पलितम्भविष्णुभ्याम् पलितम्भविष्णुभ्यः
षष्ठीपलितम्भविष्णोः पलितम्भविष्ण्वोः पलितम्भविष्णूनाम्
सप्तमीपलितम्भविष्णौ पलितम्भविष्ण्वोः पलितम्भविष्णुषु

समास पलितम्भविष्णु

अव्यय ॰पलितम्भविष्णु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria