Declension table of palita

Deva

MasculineSingularDualPlural
Nominativepalitaḥ palitau palitāḥ
Vocativepalita palitau palitāḥ
Accusativepalitam palitau palitān
Instrumentalpalitena palitābhyām palitaiḥ palitebhiḥ
Dativepalitāya palitābhyām palitebhyaḥ
Ablativepalitāt palitābhyām palitebhyaḥ
Genitivepalitasya palitayoḥ palitānām
Locativepalite palitayoḥ paliteṣu

Compound palita -

Adverb -palitam -palitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria