Declension table of ?palaṅkaṭa

Deva

NeuterSingularDualPlural
Nominativepalaṅkaṭam palaṅkaṭe palaṅkaṭāni
Vocativepalaṅkaṭa palaṅkaṭe palaṅkaṭāni
Accusativepalaṅkaṭam palaṅkaṭe palaṅkaṭāni
Instrumentalpalaṅkaṭena palaṅkaṭābhyām palaṅkaṭaiḥ
Dativepalaṅkaṭāya palaṅkaṭābhyām palaṅkaṭebhyaḥ
Ablativepalaṅkaṭāt palaṅkaṭābhyām palaṅkaṭebhyaḥ
Genitivepalaṅkaṭasya palaṅkaṭayoḥ palaṅkaṭānām
Locativepalaṅkaṭe palaṅkaṭayoḥ palaṅkaṭeṣu

Compound palaṅkaṭa -

Adverb -palaṅkaṭam -palaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria