सुबन्तावली ?पलङ्कट

Roma

नपुंसकम्एकद्विबहु
प्रथमापलङ्कटम् पलङ्कटे पलङ्कटानि
सम्बोधनम्पलङ्कट पलङ्कटे पलङ्कटानि
द्वितीयापलङ्कटम् पलङ्कटे पलङ्कटानि
तृतीयापलङ्कटेन पलङ्कटाभ्याम् पलङ्कटैः
चतुर्थीपलङ्कटाय पलङ्कटाभ्याम् पलङ्कटेभ्यः
पञ्चमीपलङ्कटात् पलङ्कटाभ्याम् पलङ्कटेभ्यः
षष्ठीपलङ्कटस्य पलङ्कटयोः पलङ्कटानाम्
सप्तमीपलङ्कटे पलङ्कटयोः पलङ्कटेषु

समास पलङ्कट

अव्यय ॰पलङ्कटम् ॰पलङ्कटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria