Declension table of palāśa

Deva

NeuterSingularDualPlural
Nominativepalāśam palāśe palāśāni
Vocativepalāśa palāśe palāśāni
Accusativepalāśam palāśe palāśāni
Instrumentalpalāśena palāśābhyām palāśaiḥ
Dativepalāśāya palāśābhyām palāśebhyaḥ
Ablativepalāśāt palāśābhyām palāśebhyaḥ
Genitivepalāśasya palāśayoḥ palāśānām
Locativepalāśe palāśayoḥ palāśeṣu

Compound palāśa -

Adverb -palāśam -palāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria