Declension table of ?palāyanaparāyaṇā

Deva

FeminineSingularDualPlural
Nominativepalāyanaparāyaṇā palāyanaparāyaṇe palāyanaparāyaṇāḥ
Vocativepalāyanaparāyaṇe palāyanaparāyaṇe palāyanaparāyaṇāḥ
Accusativepalāyanaparāyaṇām palāyanaparāyaṇe palāyanaparāyaṇāḥ
Instrumentalpalāyanaparāyaṇayā palāyanaparāyaṇābhyām palāyanaparāyaṇābhiḥ
Dativepalāyanaparāyaṇāyai palāyanaparāyaṇābhyām palāyanaparāyaṇābhyaḥ
Ablativepalāyanaparāyaṇāyāḥ palāyanaparāyaṇābhyām palāyanaparāyaṇābhyaḥ
Genitivepalāyanaparāyaṇāyāḥ palāyanaparāyaṇayoḥ palāyanaparāyaṇānām
Locativepalāyanaparāyaṇāyām palāyanaparāyaṇayoḥ palāyanaparāyaṇāsu

Adverb -palāyanaparāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria