सुबन्तावली ?पलायनपरायणा

Roma

स्त्रीएकद्विबहु
प्रथमापलायनपरायणा पलायनपरायणे पलायनपरायणाः
सम्बोधनम्पलायनपरायणे पलायनपरायणे पलायनपरायणाः
द्वितीयापलायनपरायणाम् पलायनपरायणे पलायनपरायणाः
तृतीयापलायनपरायणया पलायनपरायणाभ्याम् पलायनपरायणाभिः
चतुर्थीपलायनपरायणायै पलायनपरायणाभ्याम् पलायनपरायणाभ्यः
पञ्चमीपलायनपरायणायाः पलायनपरायणाभ्याम् पलायनपरायणाभ्यः
षष्ठीपलायनपरायणायाः पलायनपरायणयोः पलायनपरायणानाम्
सप्तमीपलायनपरायणायाम् पलायनपरायणयोः पलायनपरायणासु

अव्यय ॰पलायनपरायणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria