Declension table of ?pakṣapātitva

Deva

NeuterSingularDualPlural
Nominativepakṣapātitvam pakṣapātitve pakṣapātitvāni
Vocativepakṣapātitva pakṣapātitve pakṣapātitvāni
Accusativepakṣapātitvam pakṣapātitve pakṣapātitvāni
Instrumentalpakṣapātitvena pakṣapātitvābhyām pakṣapātitvaiḥ
Dativepakṣapātitvāya pakṣapātitvābhyām pakṣapātitvebhyaḥ
Ablativepakṣapātitvāt pakṣapātitvābhyām pakṣapātitvebhyaḥ
Genitivepakṣapātitvasya pakṣapātitvayoḥ pakṣapātitvānām
Locativepakṣapātitve pakṣapātitvayoḥ pakṣapātitveṣu

Compound pakṣapātitva -

Adverb -pakṣapātitvam -pakṣapātitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria