Declension table of ?pakṣapātin

Deva

MasculineSingularDualPlural
Nominativepakṣapātī pakṣapātinau pakṣapātinaḥ
Vocativepakṣapātin pakṣapātinau pakṣapātinaḥ
Accusativepakṣapātinam pakṣapātinau pakṣapātinaḥ
Instrumentalpakṣapātinā pakṣapātibhyām pakṣapātibhiḥ
Dativepakṣapātine pakṣapātibhyām pakṣapātibhyaḥ
Ablativepakṣapātinaḥ pakṣapātibhyām pakṣapātibhyaḥ
Genitivepakṣapātinaḥ pakṣapātinoḥ pakṣapātinām
Locativepakṣapātini pakṣapātinoḥ pakṣapātiṣu

Compound pakṣapāti -

Adverb -pakṣapāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria