Declension table of pakṣaka

Deva

MasculineSingularDualPlural
Nominativepakṣakaḥ pakṣakau pakṣakāḥ
Vocativepakṣaka pakṣakau pakṣakāḥ
Accusativepakṣakam pakṣakau pakṣakān
Instrumentalpakṣakeṇa pakṣakābhyām pakṣakaiḥ pakṣakebhiḥ
Dativepakṣakāya pakṣakābhyām pakṣakebhyaḥ
Ablativepakṣakāt pakṣakābhyām pakṣakebhyaḥ
Genitivepakṣakasya pakṣakayoḥ pakṣakāṇām
Locativepakṣake pakṣakayoḥ pakṣakeṣu

Compound pakṣaka -

Adverb -pakṣakam -pakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria