Declension table of pakṣāntara

Deva

NeuterSingularDualPlural
Nominativepakṣāntaram pakṣāntare pakṣāntarāṇi
Vocativepakṣāntara pakṣāntare pakṣāntarāṇi
Accusativepakṣāntaram pakṣāntare pakṣāntarāṇi
Instrumentalpakṣāntareṇa pakṣāntarābhyām pakṣāntaraiḥ
Dativepakṣāntarāya pakṣāntarābhyām pakṣāntarebhyaḥ
Ablativepakṣāntarāt pakṣāntarābhyām pakṣāntarebhyaḥ
Genitivepakṣāntarasya pakṣāntarayoḥ pakṣāntarāṇām
Locativepakṣāntare pakṣāntarayoḥ pakṣāntareṣu

Compound pakṣāntara -

Adverb -pakṣāntaram -pakṣāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria