Declension table of ?paiṅgīputra

Deva

MasculineSingularDualPlural
Nominativepaiṅgīputraḥ paiṅgīputrau paiṅgīputrāḥ
Vocativepaiṅgīputra paiṅgīputrau paiṅgīputrāḥ
Accusativepaiṅgīputram paiṅgīputrau paiṅgīputrān
Instrumentalpaiṅgīputreṇa paiṅgīputrābhyām paiṅgīputraiḥ paiṅgīputrebhiḥ
Dativepaiṅgīputrāya paiṅgīputrābhyām paiṅgīputrebhyaḥ
Ablativepaiṅgīputrāt paiṅgīputrābhyām paiṅgīputrebhyaḥ
Genitivepaiṅgīputrasya paiṅgīputrayoḥ paiṅgīputrāṇām
Locativepaiṅgīputre paiṅgīputrayoḥ paiṅgīputreṣu

Compound paiṅgīputra -

Adverb -paiṅgīputram -paiṅgīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria