सुबन्तावली ?पैङ्गीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमापैङ्गीपुत्रः पैङ्गीपुत्रौ पैङ्गीपुत्राः
सम्बोधनम्पैङ्गीपुत्र पैङ्गीपुत्रौ पैङ्गीपुत्राः
द्वितीयापैङ्गीपुत्रम् पैङ्गीपुत्रौ पैङ्गीपुत्रान्
तृतीयापैङ्गीपुत्रेण पैङ्गीपुत्राभ्याम् पैङ्गीपुत्रैः पैङ्गीपुत्रेभिः
चतुर्थीपैङ्गीपुत्राय पैङ्गीपुत्राभ्याम् पैङ्गीपुत्रेभ्यः
पञ्चमीपैङ्गीपुत्रात् पैङ्गीपुत्राभ्याम् पैङ्गीपुत्रेभ्यः
षष्ठीपैङ्गीपुत्रस्य पैङ्गीपुत्रयोः पैङ्गीपुत्राणाम्
सप्तमीपैङ्गीपुत्रे पैङ्गीपुत्रयोः पैङ्गीपुत्रेषु

समास पैङ्गीपुत्र

अव्यय ॰पैङ्गीपुत्रम् ॰पैङ्गीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria