Declension table of ?paṅkeruhākṣī

Deva

FeminineSingularDualPlural
Nominativepaṅkeruhākṣī paṅkeruhākṣyau paṅkeruhākṣyaḥ
Vocativepaṅkeruhākṣi paṅkeruhākṣyau paṅkeruhākṣyaḥ
Accusativepaṅkeruhākṣīm paṅkeruhākṣyau paṅkeruhākṣīḥ
Instrumentalpaṅkeruhākṣyā paṅkeruhākṣībhyām paṅkeruhākṣībhiḥ
Dativepaṅkeruhākṣyai paṅkeruhākṣībhyām paṅkeruhākṣībhyaḥ
Ablativepaṅkeruhākṣyāḥ paṅkeruhākṣībhyām paṅkeruhākṣībhyaḥ
Genitivepaṅkeruhākṣyāḥ paṅkeruhākṣyoḥ paṅkeruhākṣīṇām
Locativepaṅkeruhākṣyām paṅkeruhākṣyoḥ paṅkeruhākṣīṣu

Compound paṅkeruhākṣi - paṅkeruhākṣī -

Adverb -paṅkeruhākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria