सुबन्तावली ?पङ्केरुहाक्षी

Roma

स्त्रीएकद्विबहु
प्रथमापङ्केरुहाक्षी पङ्केरुहाक्ष्यौ पङ्केरुहाक्ष्यः
सम्बोधनम्पङ्केरुहाक्षि पङ्केरुहाक्ष्यौ पङ्केरुहाक्ष्यः
द्वितीयापङ्केरुहाक्षीम् पङ्केरुहाक्ष्यौ पङ्केरुहाक्षीः
तृतीयापङ्केरुहाक्ष्या पङ्केरुहाक्षीभ्याम् पङ्केरुहाक्षीभिः
चतुर्थीपङ्केरुहाक्ष्यै पङ्केरुहाक्षीभ्याम् पङ्केरुहाक्षीभ्यः
पञ्चमीपङ्केरुहाक्ष्याः पङ्केरुहाक्षीभ्याम् पङ्केरुहाक्षीभ्यः
षष्ठीपङ्केरुहाक्ष्याः पङ्केरुहाक्ष्योः पङ्केरुहाक्षीणाम्
सप्तमीपङ्केरुहाक्ष्याम् पङ्केरुहाक्ष्योः पङ्केरुहाक्षीषु

समास पङ्केरुहाक्षि पङ्केरुहाक्षी

अव्यय ॰पङ्केरुहाक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria