Declension table of ?paṅkamajjana

Deva

NeuterSingularDualPlural
Nominativepaṅkamajjanam paṅkamajjane paṅkamajjanāni
Vocativepaṅkamajjana paṅkamajjane paṅkamajjanāni
Accusativepaṅkamajjanam paṅkamajjane paṅkamajjanāni
Instrumentalpaṅkamajjanena paṅkamajjanābhyām paṅkamajjanaiḥ
Dativepaṅkamajjanāya paṅkamajjanābhyām paṅkamajjanebhyaḥ
Ablativepaṅkamajjanāt paṅkamajjanābhyām paṅkamajjanebhyaḥ
Genitivepaṅkamajjanasya paṅkamajjanayoḥ paṅkamajjanānām
Locativepaṅkamajjane paṅkamajjanayoḥ paṅkamajjaneṣu

Compound paṅkamajjana -

Adverb -paṅkamajjanam -paṅkamajjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria