सुबन्तावली ?पङ्कमज्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमापङ्कमज्जनम् पङ्कमज्जने पङ्कमज्जनानि
सम्बोधनम्पङ्कमज्जन पङ्कमज्जने पङ्कमज्जनानि
द्वितीयापङ्कमज्जनम् पङ्कमज्जने पङ्कमज्जनानि
तृतीयापङ्कमज्जनेन पङ्कमज्जनाभ्याम् पङ्कमज्जनैः
चतुर्थीपङ्कमज्जनाय पङ्कमज्जनाभ्याम् पङ्कमज्जनेभ्यः
पञ्चमीपङ्कमज्जनात् पङ्कमज्जनाभ्याम् पङ्कमज्जनेभ्यः
षष्ठीपङ्कमज्जनस्य पङ्कमज्जनयोः पङ्कमज्जनानाम्
सप्तमीपङ्कमज्जने पङ्कमज्जनयोः पङ्कमज्जनेषु

समास पङ्कमज्जन

अव्यय ॰पङ्कमज्जनम् ॰पङ्कमज्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria