Declension table of ?paṅkamaṇḍuka

Deva

MasculineSingularDualPlural
Nominativepaṅkamaṇḍukaḥ paṅkamaṇḍukau paṅkamaṇḍukāḥ
Vocativepaṅkamaṇḍuka paṅkamaṇḍukau paṅkamaṇḍukāḥ
Accusativepaṅkamaṇḍukam paṅkamaṇḍukau paṅkamaṇḍukān
Instrumentalpaṅkamaṇḍukena paṅkamaṇḍukābhyām paṅkamaṇḍukaiḥ paṅkamaṇḍukebhiḥ
Dativepaṅkamaṇḍukāya paṅkamaṇḍukābhyām paṅkamaṇḍukebhyaḥ
Ablativepaṅkamaṇḍukāt paṅkamaṇḍukābhyām paṅkamaṇḍukebhyaḥ
Genitivepaṅkamaṇḍukasya paṅkamaṇḍukayoḥ paṅkamaṇḍukānām
Locativepaṅkamaṇḍuke paṅkamaṇḍukayoḥ paṅkamaṇḍukeṣu

Compound paṅkamaṇḍuka -

Adverb -paṅkamaṇḍukam -paṅkamaṇḍukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria