सुबन्तावली ?पङ्कमण्डुक

Roma

पुमान्एकद्विबहु
प्रथमापङ्कमण्डुकः पङ्कमण्डुकौ पङ्कमण्डुकाः
सम्बोधनम्पङ्कमण्डुक पङ्कमण्डुकौ पङ्कमण्डुकाः
द्वितीयापङ्कमण्डुकम् पङ्कमण्डुकौ पङ्कमण्डुकान्
तृतीयापङ्कमण्डुकेन पङ्कमण्डुकाभ्याम् पङ्कमण्डुकैः पङ्कमण्डुकेभिः
चतुर्थीपङ्कमण्डुकाय पङ्कमण्डुकाभ्याम् पङ्कमण्डुकेभ्यः
पञ्चमीपङ्कमण्डुकात् पङ्कमण्डुकाभ्याम् पङ्कमण्डुकेभ्यः
षष्ठीपङ्कमण्डुकस्य पङ्कमण्डुकयोः पङ्कमण्डुकानाम्
सप्तमीपङ्कमण्डुके पङ्कमण्डुकयोः पङ्कमण्डुकेषु

समास पङ्कमण्डुक

अव्यय ॰पङ्कमण्डुकम् ॰पङ्कमण्डुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria