Declension table of paṅka

Deva

NeuterSingularDualPlural
Nominativepaṅkam paṅke paṅkāni
Vocativepaṅka paṅke paṅkāni
Accusativepaṅkam paṅke paṅkāni
Instrumentalpaṅkena paṅkābhyām paṅkaiḥ
Dativepaṅkāya paṅkābhyām paṅkebhyaḥ
Ablativepaṅkāt paṅkābhyām paṅkebhyaḥ
Genitivepaṅkasya paṅkayoḥ paṅkānām
Locativepaṅke paṅkayoḥ paṅkeṣu

Compound paṅka -

Adverb -paṅkam -paṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria