Declension table of ?padopasaṅgrahaṇa

Deva

NeuterSingularDualPlural
Nominativepadopasaṅgrahaṇam padopasaṅgrahaṇe padopasaṅgrahaṇāni
Vocativepadopasaṅgrahaṇa padopasaṅgrahaṇe padopasaṅgrahaṇāni
Accusativepadopasaṅgrahaṇam padopasaṅgrahaṇe padopasaṅgrahaṇāni
Instrumentalpadopasaṅgrahaṇena padopasaṅgrahaṇābhyām padopasaṅgrahaṇaiḥ
Dativepadopasaṅgrahaṇāya padopasaṅgrahaṇābhyām padopasaṅgrahaṇebhyaḥ
Ablativepadopasaṅgrahaṇāt padopasaṅgrahaṇābhyām padopasaṅgrahaṇebhyaḥ
Genitivepadopasaṅgrahaṇasya padopasaṅgrahaṇayoḥ padopasaṅgrahaṇānām
Locativepadopasaṅgrahaṇe padopasaṅgrahaṇayoḥ padopasaṅgrahaṇeṣu

Compound padopasaṅgrahaṇa -

Adverb -padopasaṅgrahaṇam -padopasaṅgrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria