सुबन्तावली ?पदोपसङ्ग्रहण

Roma

नपुंसकम्एकद्विबहु
प्रथमापदोपसङ्ग्रहणम् पदोपसङ्ग्रहणे पदोपसङ्ग्रहणानि
सम्बोधनम्पदोपसङ्ग्रहण पदोपसङ्ग्रहणे पदोपसङ्ग्रहणानि
द्वितीयापदोपसङ्ग्रहणम् पदोपसङ्ग्रहणे पदोपसङ्ग्रहणानि
तृतीयापदोपसङ्ग्रहणेन पदोपसङ्ग्रहणाभ्याम् पदोपसङ्ग्रहणैः
चतुर्थीपदोपसङ्ग्रहणाय पदोपसङ्ग्रहणाभ्याम् पदोपसङ्ग्रहणेभ्यः
पञ्चमीपदोपसङ्ग्रहणात् पदोपसङ्ग्रहणाभ्याम् पदोपसङ्ग्रहणेभ्यः
षष्ठीपदोपसङ्ग्रहणस्य पदोपसङ्ग्रहणयोः पदोपसङ्ग्रहणानाम्
सप्तमीपदोपसङ्ग्रहणे पदोपसङ्ग्रहणयोः पदोपसङ्ग्रहणेषु

समास पदोपसङ्ग्रहण

अव्यय ॰पदोपसङ्ग्रहणम् ॰पदोपसङ्ग्रहणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria