Declension table of ?padacaturūrdhva

Deva

NeuterSingularDualPlural
Nominativepadacaturūrdhvam padacaturūrdhve padacaturūrdhvāni
Vocativepadacaturūrdhva padacaturūrdhve padacaturūrdhvāni
Accusativepadacaturūrdhvam padacaturūrdhve padacaturūrdhvāni
Instrumentalpadacaturūrdhvena padacaturūrdhvābhyām padacaturūrdhvaiḥ
Dativepadacaturūrdhvāya padacaturūrdhvābhyām padacaturūrdhvebhyaḥ
Ablativepadacaturūrdhvāt padacaturūrdhvābhyām padacaturūrdhvebhyaḥ
Genitivepadacaturūrdhvasya padacaturūrdhvayoḥ padacaturūrdhvānām
Locativepadacaturūrdhve padacaturūrdhvayoḥ padacaturūrdhveṣu

Compound padacaturūrdhva -

Adverb -padacaturūrdhvam -padacaturūrdhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria