सुबन्तावली ?पदचतुरूर्ध्व

Roma

नपुंसकम्एकद्विबहु
प्रथमापदचतुरूर्ध्वम् पदचतुरूर्ध्वे पदचतुरूर्ध्वानि
सम्बोधनम्पदचतुरूर्ध्व पदचतुरूर्ध्वे पदचतुरूर्ध्वानि
द्वितीयापदचतुरूर्ध्वम् पदचतुरूर्ध्वे पदचतुरूर्ध्वानि
तृतीयापदचतुरूर्ध्वेन पदचतुरूर्ध्वाभ्याम् पदचतुरूर्ध्वैः
चतुर्थीपदचतुरूर्ध्वाय पदचतुरूर्ध्वाभ्याम् पदचतुरूर्ध्वेभ्यः
पञ्चमीपदचतुरूर्ध्वात् पदचतुरूर्ध्वाभ्याम् पदचतुरूर्ध्वेभ्यः
षष्ठीपदचतुरूर्ध्वस्य पदचतुरूर्ध्वयोः पदचतुरूर्ध्वानाम्
सप्तमीपदचतुरूर्ध्वे पदचतुरूर्ध्वयोः पदचतुरूर्ध्वेषु

समास पदचतुरूर्ध्व

अव्यय ॰पदचतुरूर्ध्वम् ॰पदचतुरूर्ध्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria