Declension table of ?pāñcavalkika

Deva

MasculineSingularDualPlural
Nominativepāñcavalkikaḥ pāñcavalkikau pāñcavalkikāḥ
Vocativepāñcavalkika pāñcavalkikau pāñcavalkikāḥ
Accusativepāñcavalkikam pāñcavalkikau pāñcavalkikān
Instrumentalpāñcavalkikena pāñcavalkikābhyām pāñcavalkikaiḥ pāñcavalkikebhiḥ
Dativepāñcavalkikāya pāñcavalkikābhyām pāñcavalkikebhyaḥ
Ablativepāñcavalkikāt pāñcavalkikābhyām pāñcavalkikebhyaḥ
Genitivepāñcavalkikasya pāñcavalkikayoḥ pāñcavalkikānām
Locativepāñcavalkike pāñcavalkikayoḥ pāñcavalkikeṣu

Compound pāñcavalkika -

Adverb -pāñcavalkikam -pāñcavalkikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria