सुबन्तावली ?पाञ्चवल्किक

Roma

पुमान्एकद्विबहु
प्रथमापाञ्चवल्किकः पाञ्चवल्किकौ पाञ्चवल्किकाः
सम्बोधनम्पाञ्चवल्किक पाञ्चवल्किकौ पाञ्चवल्किकाः
द्वितीयापाञ्चवल्किकम् पाञ्चवल्किकौ पाञ्चवल्किकान्
तृतीयापाञ्चवल्किकेन पाञ्चवल्किकाभ्याम् पाञ्चवल्किकैः पाञ्चवल्किकेभिः
चतुर्थीपाञ्चवल्किकाय पाञ्चवल्किकाभ्याम् पाञ्चवल्किकेभ्यः
पञ्चमीपाञ्चवल्किकात् पाञ्चवल्किकाभ्याम् पाञ्चवल्किकेभ्यः
षष्ठीपाञ्चवल्किकस्य पाञ्चवल्किकयोः पाञ्चवल्किकानाम्
सप्तमीपाञ्चवल्किके पाञ्चवल्किकयोः पाञ्चवल्किकेषु

समास पाञ्चवल्किक

अव्यय ॰पाञ्चवल्किकम् ॰पाञ्चवल्किकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria