Declension table of ?pāñcarātraprāyaścittavidhāna

Deva

NeuterSingularDualPlural
Nominativepāñcarātraprāyaścittavidhānam pāñcarātraprāyaścittavidhāne pāñcarātraprāyaścittavidhānāni
Vocativepāñcarātraprāyaścittavidhāna pāñcarātraprāyaścittavidhāne pāñcarātraprāyaścittavidhānāni
Accusativepāñcarātraprāyaścittavidhānam pāñcarātraprāyaścittavidhāne pāñcarātraprāyaścittavidhānāni
Instrumentalpāñcarātraprāyaścittavidhānena pāñcarātraprāyaścittavidhānābhyām pāñcarātraprāyaścittavidhānaiḥ
Dativepāñcarātraprāyaścittavidhānāya pāñcarātraprāyaścittavidhānābhyām pāñcarātraprāyaścittavidhānebhyaḥ
Ablativepāñcarātraprāyaścittavidhānāt pāñcarātraprāyaścittavidhānābhyām pāñcarātraprāyaścittavidhānebhyaḥ
Genitivepāñcarātraprāyaścittavidhānasya pāñcarātraprāyaścittavidhānayoḥ pāñcarātraprāyaścittavidhānānām
Locativepāñcarātraprāyaścittavidhāne pāñcarātraprāyaścittavidhānayoḥ pāñcarātraprāyaścittavidhāneṣu

Compound pāñcarātraprāyaścittavidhāna -

Adverb -pāñcarātraprāyaścittavidhānam -pāñcarātraprāyaścittavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria