सुबन्तावली ?पाञ्चरात्रप्रायश्चित्तविधान

Roma

नपुंसकम्एकद्विबहु
प्रथमापाञ्चरात्रप्रायश्चित्तविधानम् पाञ्चरात्रप्रायश्चित्तविधाने पाञ्चरात्रप्रायश्चित्तविधानानि
सम्बोधनम्पाञ्चरात्रप्रायश्चित्तविधान पाञ्चरात्रप्रायश्चित्तविधाने पाञ्चरात्रप्रायश्चित्तविधानानि
द्वितीयापाञ्चरात्रप्रायश्चित्तविधानम् पाञ्चरात्रप्रायश्चित्तविधाने पाञ्चरात्रप्रायश्चित्तविधानानि
तृतीयापाञ्चरात्रप्रायश्चित्तविधानेन पाञ्चरात्रप्रायश्चित्तविधानाभ्याम् पाञ्चरात्रप्रायश्चित्तविधानैः
चतुर्थीपाञ्चरात्रप्रायश्चित्तविधानाय पाञ्चरात्रप्रायश्चित्तविधानाभ्याम् पाञ्चरात्रप्रायश्चित्तविधानेभ्यः
पञ्चमीपाञ्चरात्रप्रायश्चित्तविधानात् पाञ्चरात्रप्रायश्चित्तविधानाभ्याम् पाञ्चरात्रप्रायश्चित्तविधानेभ्यः
षष्ठीपाञ्चरात्रप्रायश्चित्तविधानस्य पाञ्चरात्रप्रायश्चित्तविधानयोः पाञ्चरात्रप्रायश्चित्तविधानानाम्
सप्तमीपाञ्चरात्रप्रायश्चित्तविधाने पाञ्चरात्रप्रायश्चित्तविधानयोः पाञ्चरात्रप्रायश्चित्तविधानेषु

समास पाञ्चरात्रप्रायश्चित्तविधान

अव्यय ॰पाञ्चरात्रप्रायश्चित्तविधानम् ॰पाञ्चरात्रप्रायश्चित्तविधानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria