Declension table of pāśupatayoga

Deva

MasculineSingularDualPlural
Nominativepāśupatayogaḥ pāśupatayogau pāśupatayogāḥ
Vocativepāśupatayoga pāśupatayogau pāśupatayogāḥ
Accusativepāśupatayogam pāśupatayogau pāśupatayogān
Instrumentalpāśupatayogena pāśupatayogābhyām pāśupatayogaiḥ pāśupatayogebhiḥ
Dativepāśupatayogāya pāśupatayogābhyām pāśupatayogebhyaḥ
Ablativepāśupatayogāt pāśupatayogābhyām pāśupatayogebhyaḥ
Genitivepāśupatayogasya pāśupatayogayoḥ pāśupatayogānām
Locativepāśupatayoge pāśupatayogayoḥ pāśupatayogeṣu

Compound pāśupatayoga -

Adverb -pāśupatayogam -pāśupatayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria