Declension table of ?pāśupatavratavivaraṇa

Deva

NeuterSingularDualPlural
Nominativepāśupatavratavivaraṇam pāśupatavratavivaraṇe pāśupatavratavivaraṇāni
Vocativepāśupatavratavivaraṇa pāśupatavratavivaraṇe pāśupatavratavivaraṇāni
Accusativepāśupatavratavivaraṇam pāśupatavratavivaraṇe pāśupatavratavivaraṇāni
Instrumentalpāśupatavratavivaraṇena pāśupatavratavivaraṇābhyām pāśupatavratavivaraṇaiḥ
Dativepāśupatavratavivaraṇāya pāśupatavratavivaraṇābhyām pāśupatavratavivaraṇebhyaḥ
Ablativepāśupatavratavivaraṇāt pāśupatavratavivaraṇābhyām pāśupatavratavivaraṇebhyaḥ
Genitivepāśupatavratavivaraṇasya pāśupatavratavivaraṇayoḥ pāśupatavratavivaraṇānām
Locativepāśupatavratavivaraṇe pāśupatavratavivaraṇayoḥ pāśupatavratavivaraṇeṣu

Compound pāśupatavratavivaraṇa -

Adverb -pāśupatavratavivaraṇam -pāśupatavratavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria