सुबन्तावली ?पाशुपतव्रतविवरणRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | पाशुपतव्रतविवरणम् | पाशुपतव्रतविवरणे | पाशुपतव्रतविवरणानि |
सम्बोधनम् | पाशुपतव्रतविवरण | पाशुपतव्रतविवरणे | पाशुपतव्रतविवरणानि |
द्वितीया | पाशुपतव्रतविवरणम् | पाशुपतव्रतविवरणे | पाशुपतव्रतविवरणानि |
तृतीया | पाशुपतव्रतविवरणेन | पाशुपतव्रतविवरणाभ्याम् | पाशुपतव्रतविवरणैः |
चतुर्थी | पाशुपतव्रतविवरणाय | पाशुपतव्रतविवरणाभ्याम् | पाशुपतव्रतविवरणेभ्यः |
पञ्चमी | पाशुपतव्रतविवरणात् | पाशुपतव्रतविवरणाभ्याम् | पाशुपतव्रतविवरणेभ्यः |
षष्ठी | पाशुपतव्रतविवरणस्य | पाशुपतव्रतविवरणयोः | पाशुपतव्रतविवरणानाम् |
सप्तमी | पाशुपतव्रतविवरणे | पाशुपतव्रतविवरणयोः | पाशुपतव्रतविवरणेषु |