Declension table of pāśupatavrata

Deva

NeuterSingularDualPlural
Nominativepāśupatavratam pāśupatavrate pāśupatavratāni
Vocativepāśupatavrata pāśupatavrate pāśupatavratāni
Accusativepāśupatavratam pāśupatavrate pāśupatavratāni
Instrumentalpāśupatavratena pāśupatavratābhyām pāśupatavrataiḥ
Dativepāśupatavratāya pāśupatavratābhyām pāśupatavratebhyaḥ
Ablativepāśupatavratāt pāśupatavratābhyām pāśupatavratebhyaḥ
Genitivepāśupatavratasya pāśupatavratayoḥ pāśupatavratānām
Locativepāśupatavrate pāśupatavratayoḥ pāśupatavrateṣu

Compound pāśupatavrata -

Adverb -pāśupatavratam -pāśupatavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria