Declension table of pāśupatajñāna

Deva

NeuterSingularDualPlural
Nominativepāśupatajñānam pāśupatajñāne pāśupatajñānāni
Vocativepāśupatajñāna pāśupatajñāne pāśupatajñānāni
Accusativepāśupatajñānam pāśupatajñāne pāśupatajñānāni
Instrumentalpāśupatajñānena pāśupatajñānābhyām pāśupatajñānaiḥ
Dativepāśupatajñānāya pāśupatajñānābhyām pāśupatajñānebhyaḥ
Ablativepāśupatajñānāt pāśupatajñānābhyām pāśupatajñānebhyaḥ
Genitivepāśupatajñānasya pāśupatajñānayoḥ pāśupatajñānānām
Locativepāśupatajñāne pāśupatajñānayoḥ pāśupatajñāneṣu

Compound pāśupatajñāna -

Adverb -pāśupatajñānam -pāśupatajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria