Declension table of pāśupata

Deva

NeuterSingularDualPlural
Nominativepāśupatam pāśupate pāśupatāni
Vocativepāśupata pāśupate pāśupatāni
Accusativepāśupatam pāśupate pāśupatāni
Instrumentalpāśupatena pāśupatābhyām pāśupataiḥ
Dativepāśupatāya pāśupatābhyām pāśupatebhyaḥ
Ablativepāśupatāt pāśupatābhyām pāśupatebhyaḥ
Genitivepāśupatasya pāśupatayoḥ pāśupatānām
Locativepāśupate pāśupatayoḥ pāśupateṣu

Compound pāśupata -

Adverb -pāśupatam -pāśupatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria