Declension table of ?pāśika

Deva

MasculineSingularDualPlural
Nominativepāśikaḥ pāśikau pāśikāḥ
Vocativepāśika pāśikau pāśikāḥ
Accusativepāśikam pāśikau pāśikān
Instrumentalpāśikena pāśikābhyām pāśikaiḥ pāśikebhiḥ
Dativepāśikāya pāśikābhyām pāśikebhyaḥ
Ablativepāśikāt pāśikābhyām pāśikebhyaḥ
Genitivepāśikasya pāśikayoḥ pāśikānām
Locativepāśike pāśikayoḥ pāśikeṣu

Compound pāśika -

Adverb -pāśikam -pāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria