Declension table of pāścātyā

Deva

FeminineSingularDualPlural
Nominativepāścātyā pāścātye pāścātyāḥ
Vocativepāścātye pāścātye pāścātyāḥ
Accusativepāścātyām pāścātye pāścātyāḥ
Instrumentalpāścātyayā pāścātyābhyām pāścātyābhiḥ
Dativepāścātyāyai pāścātyābhyām pāścātyābhyaḥ
Ablativepāścātyāyāḥ pāścātyābhyām pāścātyābhyaḥ
Genitivepāścātyāyāḥ pāścātyayoḥ pāścātyānām
Locativepāścātyāyām pāścātyayoḥ pāścātyāsu

Adverb -pāścātyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria