Declension table of pāścātyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāścātyā | pāścātye | pāścātyāḥ |
Vocative | pāścātye | pāścātye | pāścātyāḥ |
Accusative | pāścātyām | pāścātye | pāścātyāḥ |
Instrumental | pāścātyayā | pāścātyābhyām | pāścātyābhiḥ |
Dative | pāścātyāyai | pāścātyābhyām | pāścātyābhyaḥ |
Ablative | pāścātyāyāḥ | pāścātyābhyām | pāścātyābhyaḥ |
Genitive | pāścātyāyāḥ | pāścātyayoḥ | pāścātyānām |
Locative | pāścātyāyām | pāścātyayoḥ | pāścātyāsu |