Declension table of pāścāttya

Deva

NeuterSingularDualPlural
Nominativepāścāttyam pāścāttye pāścāttyāni
Vocativepāścāttya pāścāttye pāścāttyāni
Accusativepāścāttyam pāścāttye pāścāttyāni
Instrumentalpāścāttyena pāścāttyābhyām pāścāttyaiḥ
Dativepāścāttyāya pāścāttyābhyām pāścāttyebhyaḥ
Ablativepāścāttyāt pāścāttyābhyām pāścāttyebhyaḥ
Genitivepāścāttyasya pāścāttyayoḥ pāścāttyānām
Locativepāścāttye pāścāttyayoḥ pāścāttyeṣu

Compound pāścāttya -

Adverb -pāścāttyam -pāścāttyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria