Declension table of ?pāśavamata

Deva

NeuterSingularDualPlural
Nominativepāśavamatam pāśavamate pāśavamatāni
Vocativepāśavamata pāśavamate pāśavamatāni
Accusativepāśavamatam pāśavamate pāśavamatāni
Instrumentalpāśavamatena pāśavamatābhyām pāśavamataiḥ
Dativepāśavamatāya pāśavamatābhyām pāśavamatebhyaḥ
Ablativepāśavamatāt pāśavamatābhyām pāśavamatebhyaḥ
Genitivepāśavamatasya pāśavamatayoḥ pāśavamatānām
Locativepāśavamate pāśavamatayoḥ pāśavamateṣu

Compound pāśavamata -

Adverb -pāśavamatam -pāśavamatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria