सुबन्तावली ?पाशवमत

Roma

नपुंसकम्एकद्विबहु
प्रथमापाशवमतम् पाशवमते पाशवमतानि
सम्बोधनम्पाशवमत पाशवमते पाशवमतानि
द्वितीयापाशवमतम् पाशवमते पाशवमतानि
तृतीयापाशवमतेन पाशवमताभ्याम् पाशवमतैः
चतुर्थीपाशवमताय पाशवमताभ्याम् पाशवमतेभ्यः
पञ्चमीपाशवमतात् पाशवमताभ्याम् पाशवमतेभ्यः
षष्ठीपाशवमतस्य पाशवमतयोः पाशवमतानाम्
सप्तमीपाशवमते पाशवमतयोः पाशवमतेषु

समास पाशवमत

अव्यय ॰पाशवमतम् ॰पाशवमतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria