Declension table of ?pāśakapīṭha

Deva

MasculineSingularDualPlural
Nominativepāśakapīṭhaḥ pāśakapīṭhau pāśakapīṭhāḥ
Vocativepāśakapīṭha pāśakapīṭhau pāśakapīṭhāḥ
Accusativepāśakapīṭham pāśakapīṭhau pāśakapīṭhān
Instrumentalpāśakapīṭhena pāśakapīṭhābhyām pāśakapīṭhaiḥ pāśakapīṭhebhiḥ
Dativepāśakapīṭhāya pāśakapīṭhābhyām pāśakapīṭhebhyaḥ
Ablativepāśakapīṭhāt pāśakapīṭhābhyām pāśakapīṭhebhyaḥ
Genitivepāśakapīṭhasya pāśakapīṭhayoḥ pāśakapīṭhānām
Locativepāśakapīṭhe pāśakapīṭhayoḥ pāśakapīṭheṣu

Compound pāśakapīṭha -

Adverb -pāśakapīṭham -pāśakapīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria