सुबन्तावली ?पाशकपीठ

Roma

पुमान्एकद्विबहु
प्रथमापाशकपीठः पाशकपीठौ पाशकपीठाः
सम्बोधनम्पाशकपीठ पाशकपीठौ पाशकपीठाः
द्वितीयापाशकपीठम् पाशकपीठौ पाशकपीठान्
तृतीयापाशकपीठेन पाशकपीठाभ्याम् पाशकपीठैः पाशकपीठेभिः
चतुर्थीपाशकपीठाय पाशकपीठाभ्याम् पाशकपीठेभ्यः
पञ्चमीपाशकपीठात् पाशकपीठाभ्याम् पाशकपीठेभ्यः
षष्ठीपाशकपीठस्य पाशकपीठयोः पाशकपीठानाम्
सप्तमीपाशकपीठे पाशकपीठयोः पाशकपीठेषु

समास पाशकपीठ

अव्यय ॰पाशकपीठम् ॰पाशकपीठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria