Declension table of ?pāyasapiṇḍāraka

Deva

MasculineSingularDualPlural
Nominativepāyasapiṇḍārakaḥ pāyasapiṇḍārakau pāyasapiṇḍārakāḥ
Vocativepāyasapiṇḍāraka pāyasapiṇḍārakau pāyasapiṇḍārakāḥ
Accusativepāyasapiṇḍārakam pāyasapiṇḍārakau pāyasapiṇḍārakān
Instrumentalpāyasapiṇḍārakeṇa pāyasapiṇḍārakābhyām pāyasapiṇḍārakaiḥ pāyasapiṇḍārakebhiḥ
Dativepāyasapiṇḍārakāya pāyasapiṇḍārakābhyām pāyasapiṇḍārakebhyaḥ
Ablativepāyasapiṇḍārakāt pāyasapiṇḍārakābhyām pāyasapiṇḍārakebhyaḥ
Genitivepāyasapiṇḍārakasya pāyasapiṇḍārakayoḥ pāyasapiṇḍārakāṇām
Locativepāyasapiṇḍārake pāyasapiṇḍārakayoḥ pāyasapiṇḍārakeṣu

Compound pāyasapiṇḍāraka -

Adverb -pāyasapiṇḍārakam -pāyasapiṇḍārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria