सुबन्तावली ?पायसपिण्डारक

Roma

पुमान्एकद्विबहु
प्रथमापायसपिण्डारकः पायसपिण्डारकौ पायसपिण्डारकाः
सम्बोधनम्पायसपिण्डारक पायसपिण्डारकौ पायसपिण्डारकाः
द्वितीयापायसपिण्डारकम् पायसपिण्डारकौ पायसपिण्डारकान्
तृतीयापायसपिण्डारकेण पायसपिण्डारकाभ्याम् पायसपिण्डारकैः पायसपिण्डारकेभिः
चतुर्थीपायसपिण्डारकाय पायसपिण्डारकाभ्याम् पायसपिण्डारकेभ्यः
पञ्चमीपायसपिण्डारकात् पायसपिण्डारकाभ्याम् पायसपिण्डारकेभ्यः
षष्ठीपायसपिण्डारकस्य पायसपिण्डारकयोः पायसपिण्डारकाणाम्
सप्तमीपायसपिण्डारके पायसपिण्डारकयोः पायसपिण्डारकेषु

समास पायसपिण्डारक

अव्यय ॰पायसपिण्डारकम् ॰पायसपिण्डारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria