Declension table of pāvaka

Deva

NeuterSingularDualPlural
Nominativepāvakam pāvake pāvakāni
Vocativepāvaka pāvake pāvakāni
Accusativepāvakam pāvake pāvakāni
Instrumentalpāvakena pāvakābhyām pāvakaiḥ
Dativepāvakāya pāvakābhyām pāvakebhyaḥ
Ablativepāvakāt pāvakābhyām pāvakebhyaḥ
Genitivepāvakasya pāvakayoḥ pāvakānām
Locativepāvake pāvakayoḥ pāvakeṣu

Compound pāvaka -

Adverb -pāvakam -pāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria