Declension table of ?pātuka

Deva

MasculineSingularDualPlural
Nominativepātukaḥ pātukau pātukāḥ
Vocativepātuka pātukau pātukāḥ
Accusativepātukam pātukau pātukān
Instrumentalpātukena pātukābhyām pātukaiḥ pātukebhiḥ
Dativepātukāya pātukābhyām pātukebhyaḥ
Ablativepātukāt pātukābhyām pātukebhyaḥ
Genitivepātukasya pātukayoḥ pātukānām
Locativepātuke pātukayoḥ pātukeṣu

Compound pātuka -

Adverb -pātukam -pātukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria