Declension table of pātaka

Deva

MasculineSingularDualPlural
Nominativepātakaḥ pātakau pātakāḥ
Vocativepātaka pātakau pātakāḥ
Accusativepātakam pātakau pātakān
Instrumentalpātakena pātakābhyām pātakaiḥ pātakebhiḥ
Dativepātakāya pātakābhyām pātakebhyaḥ
Ablativepātakāt pātakābhyām pātakebhyaḥ
Genitivepātakasya pātakayoḥ pātakānām
Locativepātake pātakayoḥ pātakeṣu

Compound pātaka -

Adverb -pātakam -pātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria